वांछित मन्त्र चुनें

अ॒ग्निरत्रिं॑ भ॒रद्वा॑जं॒ गवि॑ष्ठिरं॒ प्राव॑न्न॒: कण्वं॑ त्र॒सद॑स्युमाह॒वे । अ॒ग्निं वसि॑ष्ठो हवते पु॒रोहि॑तो मृळी॒काय॑ पु॒रोहि॑तः ॥

अंग्रेज़ी लिप्यंतरण

agnir atrim bharadvājaṁ gaviṣṭhiram prāvan naḥ kaṇvaṁ trasadasyum āhave | agniṁ vasiṣṭho havate purohito mṛḻīkāya purohitaḥ ||

पद पाठ

अ॒ग्निः । अत्रि॑म् । भ॒रत्ऽवा॑जम् । गवि॑ष्ठिरम् । प्र । आ॒व॒त् । नः॒ । कण्व॑म् । त्र॒सद॑स्युम् । आ॒ऽह॒वे । अ॒ग्निम् । वसि॑ष्ठः । ह॒व॒ते॒ । पु॒रःऽहि॑तः । मृ॒ळी॒काय॑ । पु॒रःऽहि॑तः ॥ १०.१५०.५

ऋग्वेद » मण्डल:10» सूक्त:150» मन्त्र:5 | अष्टक:8» अध्याय:8» वर्ग:8» मन्त्र:5 | मण्डल:10» अनुवाक:11» मन्त्र:5


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अग्निः) अग्रणेता परमात्मा (अत्रिम्) काम, क्रोध, लोभ दोषत्रय से रहित विद्वान् को या वाणी को (भरद्वाजम्) अमृतान्न को धारण करनेवाले जीवन्मुक्त को या मन को (गविष्ठिरम्) स्तुति में स्थिर-स्तुतिपरायण विद्वान् को या श्रोत्र को (कण्वम्) सूक्ष्मदर्शी विद्वान् को या नेत्र को (त्रसदस्युम्) धारणीय परमात्मानन्ददर्शी विद्वान् को या बुद्धितत्त्व को (नः) हमारे इन सबकी (प्र आवत्) प्रकृष्टरूप से रक्षा करता है (आहवे) स्तुतिप्रसङ्ग में (पुरोहितः-वसिष्ठः) पूर्व से स्थित विद्यागुणों में अत्यन्त बसनेवाला उपासक (अग्निं हवते) परमात्मा की उपासना करता है (मृळीकाय पुरोहितः) सुख के लिये पुरोहित प्रार्थना करता है ॥५॥
भावार्थभाषाः - परमात्मा काम, क्रोध, लोभ से रहित जीवन्मुक्त स्तुतिपरायण सूक्ष्मदर्शी धारण करने योग्य परमात्मानन्द के अनुभवी विद्वानों की तथा हमारे वाणी, मन, श्रोत्र, नेत्र और बुद्धि की रक्षा करता है, हमारे उपासक होने पर उपासक परमात्मा में अधिक बसा हुआ होता है तथा सुख के लिए परमात्मा की प्रार्थना करता है, वह उसे स्वीकार करता है ॥५॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अग्निः) अग्रणीः परमात्मा (अत्रिम्) कामक्रोधलोभदोषत्रयरहितम् “अत्रयः-त्रिभिः कामक्रोधलोभदोषै रहिताः” [यजु० ५।२२ दयानन्दः] वाचं वा “वागेवात्रिः” [श० १४।५।२।६१] (भरद्वाजम्) अमृतान्नं यो बिभर्ति तं जीवन्मुक्तम्, मनो वा “मनो वै भरद्वाजः” [श० ८।१।१।९] (गविष्ठिरम्) गवि स्तुतौ स्थिरं स्तुतिपरायणम्, वाचि स्थिरं श्रोत्रं वा (कण्वम्) अणुदर्शिनं सूक्ष्मदर्शिनम् “कणतेर्वा स्यादणूभावकर्मणः” [निरु० ६।३०] नेत्रं वा (त्रसदस्युम्) त्रसं धारणीयं परमात्मानन्दं पश्यति तं परमात्मानन्ददर्शिनं धारणीयं ज्ञानं दर्शयति तद्बुद्धितत्त्वं वा “त्रस धारणे” [चुरादि०] “दस दर्शने” [चुरादि०] (नः) अस्माकं (प्र आवत्) प्रकृष्टं रक्षति (आहवे) आह्वाने सति (पुरोहितः-वसिष्ठः-अग्निं हवते) पुरः स्थितो विद्यागुणेषु वस्तृतमः खल्वग्निं परमात्मानं प्रार्थयते (मृळीकाय पुरोहितः) सुखप्रापणाय प्रार्थयते पुरोहितः ॥५॥